H 205-2 Devīmāhātmya

Manuscript culture infobox

Filmed in: H 205/2
Title: Devīmāhātmya
Dimensions: 25.5 x 5 cm x 23 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:

Reel No. H 205-2

Title Devīmāhātmya

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 25.5 x 5.0 cm

Binding Hole

Folios 23

Lines per Folio 5

Foliation letters in the left margins and figures in the right margins of the verso

Owner / Deliverer Rājopādhyāya

Place of Deposite Patan

Accession No. 2984

Manuscript Features

Availble folios in the order found on the microfilm: 1-3, ?, 42, 10, 13, 14, 15, 16, 17, 19, 34, 31, 32, 33, 43, 47, 41, 64, 23.

Some folios are damaged on the margins, several with broken edges.

Excerpts

Beginning

oṃ ‥‥caṇḍrikāyai ||

mā ‥‥ya uvāca ||

sāvarṇṇiḥ sūryatanayo yo manuḥ kathyate 'ṣṭamaḥ |
niśāmaya +++pattim vistarād gadato mama |
mahāmāyānubhāvena yathā manvaṃtarādhipaḥ |
sa babhūva mahābhāgaḥ +++s tanayo raveḥ ||
svārociṣe++pūrvaṃ caitravaṃśasamudbhavaḥ |
suratho nāma rājābhūt samaste kṣiti⁅maṇḍa⁆le ||
tasya pālayataḥ samya+ prajāḥ putrān ivaurasān |
babhūvaḥ(!) śatravo bhūpāḥ kolāvidhvaṃsina⁅s tathā |⁆
tasya tair abhavad yuddham atiprabalada⁅ṇḍi⁆naḥ |
⁅nyū⁆nair api sa tair yuddhe kolāvidhvaṃsibhir jitaḥ ||
tataḥ svapuram āyāto nijadeśādhipo 'bhavat |
ākrāṃtaḥ sa mahābhāgas tais tadā prabalāribhiḥ || (fol. 1v1-2r1)


«Sub-Colophons»

iti mārkaṇḍeyapurāṇe sāvarṇṇike manvaṃtare devīmāhātmye gaṇāsurasyainya(!)yuddhaḥ || 2 || (fol. 14v1)

iti mārkaṇḍeyapurāṇe sāvarṇṇike sanvaṃta (fol. 43v5)


End

daityāś ca devyā nihataḥ(!) śuṃbhadevaripau yudhi |
jagadvidhvaṃsinas(!) tasmin mahogre tulavikrame |
niśūṃbhe ca mahāvīrye śeṣāḥ pātālam āyayuḥ ||
evaṃ bhagavatī devī sā nityāpi punaḥ punaḥ |
saṃbhūyaḥ kurute bhūya(!) jagataḥ paripālanaṃ ||
tayaitan mohyate viśvasṃ saiva viśvaṃ prasūyate |
sā yācatā ca vijñānaṃ tuṣṭā riddhiṃ(!) prayacchati ||
vyāptaṃ tayaitat sakalaṃ brahmāṇḍamanujeśvaraḥ || (fol. 54/63v2-5)<ref name="ftn1">The letters in the left give the number 54, the figures in the right 63.</ref>

<references/>

Microfilm Details

Reel No. H 205/2

Date of Filming 02-01-1978

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 28-05-2009